Original

स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे ।न मामेवंविधां मुक्तामीदृशं वक्तुमर्हसि ॥ १६२ ॥

Segmented

स्व-देहे न अभिषङ्गः मे कुतः पर-परिग्रहे न माम् एवंविधाम् मुक्ताम् ईदृशम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
देहे देह pos=n,g=m,c=7,n=s
pos=i
अभिषङ्गः अभिषङ्ग pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कुतः कुतस् pos=i
पर पर pos=n,comp=y
परिग्रहे परिग्रह pos=n,g=m,c=7,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
एवंविधाम् एवंविध pos=a,g=f,c=2,n=s
मुक्ताम् मुच् pos=va,g=f,c=2,n=s,f=part
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat