Original

योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः ।पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते ॥ १६० ॥

Segmented

यो अपि अत्र परमो धर्मः पवित्रम् राज-राज्ययोः पृथिवी दक्षिणा यस्य सो ऽश्वमेधो न विद्यते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अत्र अत्र pos=i
परमो परम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
राज राजन् pos=n,comp=y
राज्ययोः राज्य pos=n,g=n,c=6,n=d
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽश्वमेधो अश्वमेध pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat