Original

यश्च राजा महोत्साहः क्षत्रधर्मरतो भवेत् ।स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः ॥ १५८ ॥

Segmented

यः च राजा महा-उत्साहः क्षत्र-धर्म-रतः भवेत् स तुष्येद् दश-भागेन ततस् तु अन्यः दश-अवरैः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
उत्साहः उत्साह pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
तुष्येद् तुष् pos=v,p=3,n=s,l=vidhilin
दश दशन् pos=n,comp=y
भागेन भाग pos=n,g=m,c=3,n=s
ततस् ततस् pos=i
तु तु pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
अवरैः अवर pos=a,g=m,c=3,n=p