Original

सप्ताङ्गश्चापि संघातस्त्रयश्चान्ये नृपोत्तम ।संभूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत् ॥ १५७ ॥

Segmented

सप्त-अङ्गः च अपि संघातः त्रयः च अन्ये नृप-उत्तम सम्भूय दश-वर्गः ऽयम् भुङ्क्ते राज्यम् हि राज-वत्

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
संघातः संघात pos=n,g=m,c=1,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
सम्भूय सम्भू pos=vi
दश दशन् pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
राज्यम् राज्य pos=n,g=n,c=2,n=s
हि हि pos=i
राज राजन् pos=n,comp=y
वत् वत् pos=i