Original

मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः ।सप्ताङ्गश्चक्रसंघातो राज्यमित्युच्यते नृप ॥ १५४ ॥

Segmented

मित्र-अमात्यम् पुरम् राष्ट्रम् दण्डः कोशो महीपतिः सप्त-अङ्गः चक्र-संघातः राज्यम् इति उच्यते नृप

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
अमात्यम् अमात्य pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
कोशो कोश pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
चक्र चक्र pos=n,comp=y
संघातः संघात pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
इति इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s