Original

पुत्रा दारास्तथैवात्मा कोशो मित्राणि संचयः ।परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः ॥ १४८ ॥

Segmented

पुत्रा दाराः तथा एव आत्मा कोशो मित्राणि संचयः परैः साधारणा हि एते तैः तैः एव अस्य हेतुभिः

Analysis

Word Lemma Parse
पुत्रा पुत्र pos=n,g=m,c=1,n=p
दाराः दार pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कोशो कोश pos=n,g=m,c=1,n=s
मित्राणि मित्र pos=n,g=n,c=1,n=p
संचयः संचय pos=n,g=m,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p
साधारणा साधारण pos=a,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हेतुभिः हेतु pos=n,g=m,c=3,n=p