Original

यदा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया ।तदैवास्य भयं तेभ्यो जायते पश्य यादृशम् ॥ १४६ ॥

Segmented

यदा च एते प्रदुष्यन्ति राजन् ये कीर्तिता मया तदा एव अस्य भयम् तेभ्यो जायते पश्य यादृशम्

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
एते एतद् pos=n,g=m,c=1,n=p
प्रदुष्यन्ति प्रदुष् pos=v,p=3,n=p,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
कीर्तिता कीर्तय् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
तदा तदा pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
तेभ्यो तद् pos=n,g=m,c=5,n=p
जायते जन् pos=v,p=3,n=s,l=lat
पश्य पश् pos=v,p=2,n=s,l=lot
यादृशम् यादृश pos=a,g=n,c=2,n=s