Original

प्राज्ञाञ्शूरांस्तथैवाढ्यानेकस्थानेऽपि शङ्कते ।भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते ॥ १४५ ॥

Segmented

प्राज्ञाञ् शूरान् तथा एव आढ्यान् एक-स्थाने ऽपि शङ्कते भयम् अपि अभये राज्ञो यैः च नित्यम् उपास्यते

Analysis

Word Lemma Parse
प्राज्ञाञ् प्राज्ञ pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
आढ्यान् आढ्य pos=a,g=m,c=2,n=p
एक एक pos=n,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
शङ्कते शङ्क् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s
अपि अपि pos=i
अभये अभय pos=n,g=n,c=7,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
यैः यद् pos=n,g=m,c=3,n=p
pos=i
नित्यम् नित्यम् pos=i
उपास्यते उपास् pos=v,p=3,n=s,l=lat