Original

स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः ।शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः ॥ १४१ ॥

Segmented

स्वप्तु-कामः न लभते स्वप्तुम् कार्य-अर्थिभिः जनैः शयने च अपि अनुज्ञातः सुप्त उत्थाप्यते ऽवशः

Analysis

Word Lemma Parse
स्वप्तु स्वप्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
स्वप्तुम् स्वप् pos=vi
कार्य कार्य pos=n,comp=y
अर्थिभिः अर्थिन् pos=a,g=m,c=3,n=p
जनैः जन pos=n,g=m,c=3,n=p
शयने शयन pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
सुप्त स्वप् pos=va,g=m,c=1,n=s,f=part
उत्थाप्यते उत्थापय् pos=v,p=3,n=s,l=lat
ऽवशः अवश pos=a,g=m,c=1,n=s