Original

एवमेवोपभोगेषु भोजनाच्छादनेषु च ।गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति ॥ १३७ ॥

Segmented

एवम् एव उपभोगेषु भोजन-आच्छादनेषु च गुणेषु परिमेयेषु निग्रह-अनुग्रहौ प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
उपभोगेषु उपभोग pos=n,g=m,c=7,n=p
भोजन भोजन pos=n,comp=y
आच्छादनेषु आच्छादन pos=n,g=n,c=7,n=p
pos=i
गुणेषु गुण pos=n,g=m,c=7,n=p
परिमेयेषु परिमा pos=va,g=m,c=7,n=p,f=krtya
निग्रह निग्रह pos=n,comp=y
अनुग्रहौ अनुग्रह pos=n,g=m,c=2,n=d
प्रति प्रति pos=i