Original

शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति ।तदनेन प्रसङ्गेन फलेनैवेह युज्यते ॥ १३६ ॥

Segmented

शय्या-अर्धम् तस्य च अपि अत्र स्त्री पूर्वम् अधितिष्ठति तद् अनेन प्रसङ्गेन फलेन एव इह युज्यते

Analysis

Word Lemma Parse
शय्या शय्या pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
अत्र अत्र pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
अधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
प्रसङ्गेन प्रसङ्ग pos=n,g=m,c=3,n=s
फलेन फल pos=n,g=n,c=3,n=s
एव एव pos=i
इह इह pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat