Original

तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति ।गृहे शयनमप्येकं निशायां यत्र लीयते ॥ १३५ ॥

Segmented

तद्-पुरे च एकम् एव अस्य गृहम् यद् अधितिष्ठति गृहे शयनम् अपि एकम् निशायाम् यत्र लीयते

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
पुरे पुर pos=n,g=n,c=7,n=s
pos=i
एकम् एक pos=n,g=n,c=1,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
गृहम् गृह pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat
गृहे गृह pos=n,g=m,c=7,n=s
शयनम् शयन pos=n,g=n,c=1,n=s
अपि अपि pos=i
एकम् एक pos=n,g=n,c=1,n=s
निशायाम् निशा pos=n,g=f,c=7,n=s
यत्र यत्र pos=i
लीयते ली pos=v,p=3,n=s,l=lat