Original

इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य कानिचित् ।चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु ॥ १३३ ॥

Segmented

इमानि अन्यानि सूक्ष्माणि मोक्षम् आश्रित्य कानिचित् चतुः-अङ्ग-प्रवृत्तानि सङ्ग-स्थानानि मे शृणु

Analysis

Word Lemma Parse
इमानि इदम् pos=n,g=n,c=2,n=p
अन्यानि अन्य pos=n,g=n,c=2,n=p
सूक्ष्माणि सूक्ष्म pos=a,g=n,c=2,n=p
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
कानिचित् कश्चित् pos=n,g=n,c=2,n=p
चतुः चतुर् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
प्रवृत्तानि प्रवृत् pos=va,g=n,c=2,n=p,f=part
सङ्ग सङ्ग pos=n,comp=y
स्थानानि स्थान pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot