Original

त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु ।सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम् ॥ १२९ ॥

Segmented

त्रिवर्गे सप्तधा व्यक्तम् यो न वेद इह कर्मसु सङ्गवान् यः त्रिवर्गे च किम् तस्मिन् मुक्त-लक्षणम्

Analysis

Word Lemma Parse
त्रिवर्गे त्रिवर्ग pos=n,g=m,c=7,n=s
सप्तधा सप्तधा pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
वेद विद् pos=v,p=3,n=s,l=lit
इह इह pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
सङ्गवान् सङ्गवत् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्रिवर्गे त्रिवर्ग pos=n,g=m,c=7,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
मुक्त मुच् pos=va,comp=y,f=part
लक्षणम् लक्षण pos=n,g=n,c=1,n=s