Original

यथादित्यान्मणेश्चैव वीरुद्भ्यश्चैव पावकः ।भवत्येवं समुदयात्कलानामपि जन्तवः ॥ १२५ ॥

Segmented

यथा आदित्यात् मणि च एव वीरुध् च एव पावकः भवति एवम् समुदयात् कलानाम् अपि जन्तवः

Analysis

Word Lemma Parse
यथा यथा pos=i
आदित्यात् आदित्य pos=n,g=m,c=5,n=s
मणि मणि pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
वीरुध् वीरुध् pos=n,g=,c=5,n=p
pos=i
एव एव pos=i
पावकः पावक pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
समुदयात् समुदय pos=n,g=m,c=5,n=s
कलानाम् कला pos=n,g=f,c=6,n=p
अपि अपि pos=i
जन्तवः जन्तु pos=n,g=m,c=1,n=p