Original

कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः ।संबन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह ॥ १२४ ॥

Segmented

कस्य इदम् कस्य वा न इदम् कुतो वा इदम् न वा कुतः संबन्धः को ऽस्ति भूतानाम् स्वैः अपि अवयवैः इह

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कुतो कुतस् pos=i
वा वा pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
वा वा pos=i
कुतः कुतस् pos=i
संबन्धः सम्बन्ध pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
अपि अपि pos=i
अवयवैः अवयव pos=n,g=m,c=3,n=p
इह इह pos=i