Original

बिन्दुन्यासादयोऽवस्थाः शुक्रशोणितसंभवाः ।यासामेव निपातेन कललं नाम जायते ॥ ११६ ॥

Segmented

बिन्दु-न्यास-आदयः ऽवस्थाः शुक्र-शोणित-संभवाः यासाम् एव निपातेन कललम् नाम जायते

Analysis

Word Lemma Parse
बिन्दु बिन्दु pos=n,comp=y
न्यास न्यास pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
ऽवस्थाः अवस्था pos=n,g=f,c=1,n=p
शुक्र शुक्र pos=n,comp=y
शोणित शोणित pos=n,comp=y
संभवाः सम्भव pos=n,g=m,c=1,n=p
यासाम् यद् pos=n,g=f,c=6,n=p
एव एव pos=i
निपातेन निपात pos=n,g=m,c=3,n=s
कललम् कलल pos=n,g=n,c=1,n=s
नाम नाम pos=i
जायते जन् pos=v,p=3,n=s,l=lat