Original

सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता ।अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः ॥ ११५ ॥

Segmented

सा इयम् प्रकृतिः अव्यक्ता कलाभिः व्यक्त-ताम् गता अहम् च त्वम् च राज-इन्द्र ये च अपि अन्ये शरीरिणः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
अव्यक्ता अव्यक्त pos=a,g=f,c=1,n=s
कलाभिः कला pos=n,g=f,c=3,n=p
व्यक्त व्यक्त pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
शरीरिणः शरीरिन् pos=n,g=m,c=1,n=p