Original

अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति ।व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति ॥ ११३ ॥

Segmented

अव्यक्तम् प्रकृतिम् तु आसाम् कलानाम् कश्चिद् इच्छति व्यक्तम् च आसाम् तथा एव अन्यः स्थूल-दर्शी प्रपश्यति

Analysis

Word Lemma Parse
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
तु तु pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
कलानाम् कला pos=n,g=f,c=6,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
तथा तथा pos=i
एव एव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
स्थूल स्थूल pos=a,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat