Original

एकविंशश्च दश च कलाः संख्यानतः स्मृताः ।समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम् ॥ ११२ ॥

Segmented

एकविंशः च दश च कलाः संख्यानतः स्मृताः समग्रा यत्र वर्तन्ते तत् शरीरम् इति स्मृतम्

Analysis

Word Lemma Parse
एकविंशः एकविंश pos=a,g=m,c=1,n=s
pos=i
दश दशन् pos=n,g=n,c=1,n=s
pos=i
कलाः कला pos=n,g=f,c=1,n=p
संख्यानतः संख्यान pos=n,g=n,c=5,n=s
स्मृताः स्मृ pos=va,g=f,c=1,n=p,f=part
समग्रा समग्र pos=a,g=f,c=1,n=p
यत्र यत्र pos=i
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
इति इति pos=i
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part