Original

इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः ।विधिः शुक्रं बलं चेति त्रय एते गुणाः परे ॥ १११ ॥

Segmented

इति एवम् विंशतिः च एव गुणाः सप्त च ये स्मृताः विधिः शुक्रम् बलम् च इति त्रय एते गुणाः परे

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
विंशतिः विंशति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
विधिः विधि pos=n,g=m,c=1,n=s
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
त्रय त्रि pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p