Original

चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी ।विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा ॥ ११ ॥

Segmented

चक्षुः-निमेष-मात्रेण लघु-अस्त्र-गति-गामिनी विदेहानाम् पुरीम् सु भ्रूः जगाम कमल-ईक्षणा

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,comp=y
निमेष निमेष pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
लघु लघु pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
गति गति pos=n,comp=y
गामिनी गामिन् pos=a,g=f,c=1,n=s
विदेहानाम् विदेह pos=n,g=m,c=6,n=p
पुरीम् पुरी pos=n,g=f,c=2,n=s
सु सु pos=i
भ्रूः भ्रू pos=n,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
कमल कमल pos=n,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s