Original

ऊर्ध्वमेकोनविंशत्याः कालो नामापरो गुणः ।इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् ॥ १०९ ॥

Segmented

ऊर्ध्वम् एकोनविंशत्याः कालो नाम अपरः गुणः इति इमम् विद्धि विंशत्या भूतानाम् प्रभव-अप्ययम्

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
एकोनविंशत्याः एकोनविंशति pos=n,g=f,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
नाम नाम pos=i
अपरः अपर pos=n,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s
इति इति pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
विंशत्या विंशति pos=n,g=f,c=3,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययम् अप्यय pos=n,g=m,c=2,n=s