Original

सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये ।इति चैकोनविंशोऽयं द्वंद्वयोग इति स्मृतः ॥ १०८ ॥

Segmented

सुख-दुःखे जरा-मृत्यु लाभ-अलाभौ प्रिय-अप्रिये इति च एकोनविंशः ऽयम् द्वन्द्व-योगः इति स्मृतः

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=1,n=d
जरा जरा pos=n,comp=y
मृत्यु मृत्यु pos=n,g=m,c=1,n=d
लाभ लाभ pos=n,comp=y
अलाभौ अलाभ pos=n,g=m,c=1,n=d
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=1,n=d
इति इति pos=i
pos=i
एकोनविंशः एकोनविंश pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
योगः योग pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part