Original

ज्ञानज्ञेयान्तरे तस्मिन्मनो नामापरो गुणः ।विचारयति येनायं निश्चये साध्वसाधुनी ॥ १०२ ॥

Segmented

ज्ञान-ज्ञेय-अन्तरे तस्मिन् मनो नाम अपरः गुणः विचारयति येन अयम् निश्चये साधु-असाधु

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
ज्ञेय ज्ञा pos=va,comp=y,f=krtya
अन्तरे अन्तर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
मनो मनस् pos=n,g=n,c=1,n=s
नाम नाम pos=i
अपरः अपर pos=n,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s
विचारयति विचारय् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
निश्चये निश्चय pos=n,g=m,c=7,n=s
साधु साधु pos=a,comp=y
असाधु असाधु pos=a,g=n,c=1,n=d