Original

बाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु ।रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः ।यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः ॥ १०१ ॥

Segmented

बाह्यान् अन्यान् अपेक्षन्ते गुणान् तान् अपि मे शृणु रूपम् चक्षुः प्रकाशः च दर्शने हेतवः त्रयः यथा एव अत्र तथा अन्येषु ज्ञान-ज्ञा हेतवः

Analysis

Word Lemma Parse
बाह्यान् बाह्य pos=a,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
अपेक्षन्ते अपेक्ष् pos=v,p=3,n=p,l=lat
गुणान् गुण pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
रूपम् रूप pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s
pos=i
दर्शने दर्शन pos=n,g=n,c=7,n=s
हेतवः हेतु pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
यथा यथा pos=i
एव एव pos=i
अत्र अत्र pos=i
तथा तथा pos=i
अन्येषु अन्य pos=n,g=n,c=7,n=p
ज्ञान ज्ञान pos=n,comp=y
ज्ञा ज्ञा pos=va,g=n,c=7,n=p,f=krtya
हेतवः हेतु pos=n,g=m,c=1,n=p