Original

न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते ।तथैव व्यभिचारेण न वर्तन्ते परस्परम् ।संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः ॥ १०० ॥

Segmented

न वेद चक्षुः चक्षुष्ट्वम् श्रोत्रम् न आत्मनि वर्तते तथा एव व्यभिचारेण न वर्तन्ते परस्परम् संश्लिष्टा न अभिजायन्ते यथा आपः इह पांसवः

Analysis

Word Lemma Parse
pos=i
वेद विद् pos=v,p=3,n=s,l=lit
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
चक्षुष्ट्वम् चक्षुष्ट्व pos=n,g=n,c=2,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
व्यभिचारेण व्यभिचार pos=n,g=m,c=3,n=s
pos=i
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
संश्लिष्टा संश्लिष् pos=va,g=m,c=1,n=p,f=part
pos=i
अभिजायन्ते अभिजन् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
आपः अप् pos=n,g=m,c=1,n=p
इह इह pos=i
पांसवः पांसु pos=n,g=m,c=1,n=p