Original

युधिष्ठिर उवाच ।अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम ।कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच अ परित्यज्य गार्हस्थ्यम् कुरु-राज-ऋषि-सत्तम कः प्राप्तो विनयम् बुद्ध्या मोक्ष-तत्त्वम् वदस्व मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
परित्यज्य परित्यज् pos=vi
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
विनयम् विनय pos=n,g=m,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
मोक्ष मोक्ष pos=n,comp=y
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s