Original

वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः ।सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम ॥ ७ ॥

Segmented

वेदेषु च अष्ट-गुणितम् योगम् आहुः मनीषिणः सूक्ष्मम् अष्टगुणम् प्राहुः न इतरम् नृप-सत्तम

Analysis

Word Lemma Parse
वेदेषु वेद pos=n,g=m,c=7,n=p
pos=i
अष्ट अष्टन् pos=n,comp=y
गुणितम् गुणय् pos=va,g=m,c=2,n=s,f=part
योगम् योग pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
अष्टगुणम् अष्टगुण pos=a,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
pos=i
इतरम् इतर pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s