Original

जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम् ।रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ॥ ८ ॥

Segmented

जिह्वाम् अध्यात्मम् इति आहुः यथा तत्त्व-निदर्शनम् रस एव अधिभूतम् तु आपः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
तत्त्व तत्त्व pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
रस रस pos=n,g=m,c=1,n=s
एव एव pos=i
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तु तु pos=i
आपः अप् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s