Original

श्रोत्रमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् ।शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् ॥ ७ ॥

Segmented

श्रोत्रम् अध्यात्मम् इति आहुः यथा श्रुति-निदर्शनम् शब्दः तत्र अधिभूतम् तु दिशः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
श्रुति श्रुति pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तु तु pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s