Original

चक्षुरध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् ।रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् ॥ ६ ॥

Segmented

चक्षुः अध्यात्मम् इति आहुः यथा श्रुति-निदर्शनम् रूपम् अत्र अधिभूतम् तु सूर्यः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
श्रुति श्रुति pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तु तु pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s