Original

हस्तावध्यात्ममित्याहुर्यथासांख्यनिदर्शनम् ।कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ॥ ४ ॥

Segmented

हस्तौ अध्यात्मम् इति आहुः यथा सांख्य-निदर्शनम् कर्तव्यम् अधिभूतम् तु इन्द्रः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
हस्तौ हस्त pos=n,g=m,c=1,n=d
अध्यात्मम् अध्यात्म pos=a,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
सांख्य सांख्य pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तु तु pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s