Original

उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम् ।अधिभूतं तथानन्दो दैवतं च प्रजापतिः ॥ ३ ॥

Segmented

उपस्थो ऽध्यात्मम् इति आहुः यथा योग-निदर्शनम् अधिभूतम् तथा आनन्दः दैवतम् च प्रजापतिः

Analysis

Word Lemma Parse
उपस्थो उपस्थ pos=n,g=m,c=1,n=s
ऽध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
योग योग pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तथा तथा pos=i
आनन्दः आनन्द pos=n,g=m,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s