Original

दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः ।नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता ।द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ॥ २७ ॥

Segmented

दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः नृत्य-वादित्र-गीतानाम् अज्ञानात् श्रद्दधान-ता द्वेषो धर्म-विशेषाणाम् एते वै तामसा गुणाः

Analysis

Word Lemma Parse
दिवास्वप्ने दिवास्वप्न pos=n,g=m,c=7,n=s
विवादे विवाद pos=n,g=m,c=7,n=s
pos=i
प्रमादेषु प्रमाद pos=n,g=m,c=7,n=p
pos=i
वै वै pos=i
रतिः रति pos=n,g=f,c=1,n=s
नृत्य नृत्य pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
गीतानाम् गीत pos=n,g=n,c=6,n=p
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
श्रद्दधान श्रद्धा pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s
द्वेषो द्वेष pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विशेषाणाम् विशेष pos=n,g=m,c=6,n=p
एते एतद् pos=n,g=m,c=1,n=p
वै वै pos=i
तामसा तामस pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p