Original

भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता ।गन्धवासो विहारेषु शयनेष्वासनेषु च ॥ २६ ॥

Segmented

भोजनानाम् अपर्याप्तिः तथा पेयेषु अतृप्त-ता गन्ध-वासः विहारेषु शयनेषु आसनेषु च

Analysis

Word Lemma Parse
भोजनानाम् भोजन pos=n,g=n,c=6,n=p
अपर्याप्तिः अपर्याप्ति pos=n,g=f,c=1,n=s
तथा तथा pos=i
पेयेषु पेय pos=n,g=n,c=7,n=p
अतृप्त अतृप्त pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
गन्ध गन्ध pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
विहारेषु विहार pos=n,g=m,c=7,n=p
शयनेषु शयन pos=n,g=n,c=7,n=p
आसनेषु आसन pos=n,g=n,c=7,n=p
pos=i