Original

मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते ।तमसो लक्षणानीह भक्षाणामभिरोचनम् ॥ २५ ॥

Segmented

मरणम् च अन्धतामिस्रम् तामिस्रम् क्रोध उच्यते तमसो लक्षणानि इह भक्षाणाम् अभिरोचनम्

Analysis

Word Lemma Parse
मरणम् मरण pos=n,g=n,c=1,n=s
pos=i
अन्धतामिस्रम् अन्धतामिस्र pos=n,g=n,c=1,n=s
तामिस्रम् तामिस्र pos=n,g=n,c=1,n=s
क्रोध क्रोध pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तमसो तमस् pos=n,g=n,c=6,n=s
लक्षणानि लक्षण pos=n,g=n,c=1,n=p
इह इह pos=i
भक्षाणाम् भक्ष pos=n,g=m,c=6,n=p
अभिरोचनम् अभिरोचन pos=n,g=n,c=1,n=s