Original

परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा ।भेदः परुषता चैव कामक्रोधौ मदस्तथा ।दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः ॥ २३ ॥

Segmented

परितापो ऽपहरणम् ह्री-नाशः ऽनार्जवम् तथा भेदः परुष-ता च एव काम-क्रोधौ मदः तथा दर्पो द्वेषो अतिवादः च एते प्रोक्ता रजः-गुणाः

Analysis

Word Lemma Parse
परितापो परिताप pos=n,g=m,c=1,n=s
ऽपहरणम् अपहरण pos=n,g=n,c=1,n=s
ह्री ह्री pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
ऽनार्जवम् अनार्जव pos=n,g=n,c=1,n=s
तथा तथा pos=i
भेदः भेद pos=n,g=m,c=1,n=s
परुष परुष pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
मदः मद pos=n,g=m,c=1,n=s
तथा तथा pos=i
दर्पो दर्प pos=n,g=m,c=1,n=s
द्वेषो द्वेष pos=n,g=m,c=1,n=s
अतिवादः अतिवाद pos=n,g=m,c=1,n=s
pos=i
एते एतद् pos=n,g=m,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
रजः रजस् pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p