Original

परापवादेषु रतिर्विवादानां च सेवनम् ।अहंकारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् ॥ २२ ॥

Segmented

पर-अपवादेषु रतिः विवादानाम् च सेवनम् अहङ्कारः तु असत्कारः चिन्ता वैर-उपसेवनम्

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
अपवादेषु अपवाद pos=n,g=m,c=7,n=p
रतिः रति pos=n,g=f,c=1,n=s
विवादानाम् विवाद pos=n,g=m,c=6,n=p
pos=i
सेवनम् सेवन pos=n,g=n,c=1,n=s
अहङ्कारः अहंकार pos=n,g=m,c=1,n=s
तु तु pos=i
असत्कारः असत्कार pos=n,g=m,c=1,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
वैर वैर pos=n,comp=y
उपसेवनम् उपसेवन pos=n,g=n,c=1,n=s