Original

दानेन चानुग्रहणमस्पृहार्थे परार्थता ।सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः ॥ २० ॥

Segmented

दानेन च अनुग्रहणम् अस्पृहा अर्थे परार्थ-ता सर्व-भूत-दया च एव सत्त्वस्य एते गुणाः स्मृताः

Analysis

Word Lemma Parse
दानेन दान pos=n,g=n,c=3,n=s
pos=i
अनुग्रहणम् अनुग्रहण pos=n,g=n,c=1,n=s
अस्पृहा अस्पृहा pos=n,g=f,c=1,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
परार्थ परार्थ pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
दया दया pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part