Original

पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः ।विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ॥ २ ॥

Segmented

पायुः अध्यात्मम् इति आहुः यथा तत्त्व-अर्थ-दर्शिनः विसर्गम् अधिभूतम् च मित्रः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
पायुः पायु pos=n,g=m,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
pos=i
मित्रः मित्र pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s