Original

शौचमार्जवमाचारमलौल्यं हृद्यसंभ्रमः ।इष्टानिष्टवियोगानां कृतानामविकत्थनम् ॥ १९ ॥

Segmented

शौचम् आर्जवम् आचारम् अलौल्यम् हृदि असम्भ्रमः इष्ट-अनिष्ट-वियोगानाम् कृतानाम् अविकत्थनम्

Analysis

Word Lemma Parse
शौचम् शौच pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
आचारम् आचार pos=n,g=m,c=2,n=s
अलौल्यम् अलौल्य pos=n,g=n,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
असम्भ्रमः असम्भ्रम pos=n,g=m,c=1,n=s
इष्ट इष् pos=va,comp=y,f=part
अनिष्ट अनिष्ट pos=a,comp=y
वियोगानाम् वियोग pos=n,g=m,c=6,n=p
कृतानाम् कृ pos=va,g=m,c=6,n=p,f=part
अविकत्थनम् अविकत्थन pos=n,g=n,c=1,n=s