Original

अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता ।समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् ॥ १८ ॥

Segmented

अकार्पण्यम् असंरम्भः क्षमा धृतिः अहिंस-ता सम-ता सत्यम् आनृण्यम् मार्दवम् ह्रीः अचापलम्

Analysis

Word Lemma Parse
अकार्पण्यम् अकार्पण्य pos=n,g=n,c=1,n=s
असंरम्भः असंरम्भ pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
अहिंस अहिंस pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
सम सम pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
आनृण्यम् आनृण्य pos=n,g=n,c=1,n=s
मार्दवम् मार्दव pos=n,g=n,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
अचापलम् अचापल pos=n,g=n,c=1,n=s