Original

सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च ।सुखं शुद्धित्वमारोग्यं संतोषः श्रद्दधानता ॥ १७ ॥

Segmented

सत्त्वम् आनन्द उद्रेकः प्रीतिः प्राकाश्यम् एव च सुखम् शुद्धि-त्वम् आरोग्यम् संतोषः श्रद्दधान-ता

Analysis

Word Lemma Parse
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
आनन्द आनन्द pos=n,g=m,c=1,n=s
उद्रेकः उद्रेक pos=n,g=m,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
प्राकाश्यम् प्राकाश्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
शुद्धि शुद्धि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
आरोग्यम् आरोग्य pos=n,g=n,c=1,n=s
संतोषः संतोष pos=n,g=m,c=1,n=s
श्रद्दधान श्रद्धा pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s