Original

यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते ।प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ॥ १६ ॥

Segmented

यथा दीप-सहस्राणि दीपान् मर्त्याः प्रकुर्वते प्रकृतिः तथा विकुरुते पुरुषस्य गुणान् बहून्

Analysis

Word Lemma Parse
यथा यथा pos=i
दीप दीप pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दीपान् दीप pos=n,g=m,c=2,n=p
मर्त्याः मर्त्य pos=n,g=m,c=1,n=p
प्रकुर्वते प्रकृ pos=v,p=3,n=p,l=lat
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
तथा तथा pos=i
विकुरुते विकृ pos=v,p=3,n=s,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p