Original

प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया ।क्रीडार्थं तु महाराज शतशोऽथ सहस्रशः ॥ १५ ॥

Segmented

प्रकृतिः गुणान् विकुरुते स्व-छन्देन आत्म-काम्या क्रीडा-अर्थम् तु महा-राज शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
विकुरुते विकृ pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
छन्देन छन्द pos=n,g=m,c=3,n=s
आत्म आत्मन् pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
क्रीडा क्रीडा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i