Original

एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता ।आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् ॥ १४ ॥

Segmented

एषा ते व्यक्ततो राजन् विभूतिः अनुवर्णिता आदौ मध्ये तथा च अन्ते यथातत्त्वेन तत्त्व-विद्

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
व्यक्ततो व्यक्त pos=a,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विभूतिः विभूति pos=n,g=f,c=1,n=s
अनुवर्णिता अनुवर्णय् pos=va,g=f,c=1,n=s,f=part
आदौ आदि pos=n,g=m,c=7,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तथा तथा pos=i
pos=i
अन्ते अन्त pos=n,g=m,c=7,n=s
यथातत्त्वेन यथातत्त्वेन pos=i
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=8,n=s