Original

बुद्धिरध्यात्ममित्याहुर्यथावेदनिदर्शनम् ।बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् ॥ १३ ॥

Segmented

बुद्धिः अध्यात्मम् इति आहुः यथा वेद-निदर्शनम् बोद्धव्यम् अधिभूतम् तु क्षेत्रज्ञो अत्र अधिदैवतम्

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
वेद वेद pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तु तु pos=i
क्षेत्रज्ञो क्षेत्रज्ञ pos=n,g=m,c=1,n=s
अत्र अत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s