Original

त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः ।स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् ॥ १० ॥

Segmented

त्वग् अध्यात्मम् इति प्राहुः तत्त्व-बुद्धि-विशारदाः स्पर्श एव अधिभूतम् तु पवनः च अधिदैवतम्

Analysis

Word Lemma Parse
त्वग् त्वच् pos=n,g=f,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
इति इति pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
तत्त्व तत्त्व pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
स्पर्श स्पर्श pos=n,g=m,c=1,n=s
एव एव pos=i
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
तु तु pos=i
पवनः पवन pos=n,g=m,c=1,n=s
pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s