Original

याज्ञवल्क्य उवाच ।पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः ।गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ॥ १ ॥

Segmented

याज्ञवल्क्य उवाच पादौ अध्यात्मम् इति आहुः ब्राह्मणाः तत्त्व-दर्शिनः गन्तव्यम् अधिभूतम् च विष्णुः तत्र अधिदैवतम्

Analysis

Word Lemma Parse
याज्ञवल्क्य याज्ञवल्क्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पादौ पाद pos=n,g=m,c=1,n=d
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s